Declension table of vāstava

Deva

NeuterSingularDualPlural
Nominativevāstavam vāstave vāstavāni
Vocativevāstava vāstave vāstavāni
Accusativevāstavam vāstave vāstavāni
Instrumentalvāstavena vāstavābhyām vāstavaiḥ
Dativevāstavāya vāstavābhyām vāstavebhyaḥ
Ablativevāstavāt vāstavābhyām vāstavebhyaḥ
Genitivevāstavasya vāstavayoḥ vāstavānām
Locativevāstave vāstavayoḥ vāstaveṣu

Compound vāstava -

Adverb -vāstavam -vāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria