Declension table of ?vāspeya

Deva

MasculineSingularDualPlural
Nominativevāspeyaḥ vāspeyau vāspeyāḥ
Vocativevāspeya vāspeyau vāspeyāḥ
Accusativevāspeyam vāspeyau vāspeyān
Instrumentalvāspeyena vāspeyābhyām vāspeyaiḥ vāspeyebhiḥ
Dativevāspeyāya vāspeyābhyām vāspeyebhyaḥ
Ablativevāspeyāt vāspeyābhyām vāspeyebhyaḥ
Genitivevāspeyasya vāspeyayoḥ vāspeyānām
Locativevāspeye vāspeyayoḥ vāspeyeṣu

Compound vāspeya -

Adverb -vāspeyam -vāspeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria