Declension table of ?vāsoyuga

Deva

NeuterSingularDualPlural
Nominativevāsoyugam vāsoyuge vāsoyugāni
Vocativevāsoyuga vāsoyuge vāsoyugāni
Accusativevāsoyugam vāsoyuge vāsoyugāni
Instrumentalvāsoyugena vāsoyugābhyām vāsoyugaiḥ
Dativevāsoyugāya vāsoyugābhyām vāsoyugebhyaḥ
Ablativevāsoyugāt vāsoyugābhyām vāsoyugebhyaḥ
Genitivevāsoyugasya vāsoyugayoḥ vāsoyugānām
Locativevāsoyuge vāsoyugayoḥ vāsoyugeṣu

Compound vāsoyuga -

Adverb -vāsoyugam -vāsoyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria