Declension table of ?vāsovāya

Deva

MasculineSingularDualPlural
Nominativevāsovāyaḥ vāsovāyau vāsovāyāḥ
Vocativevāsovāya vāsovāyau vāsovāyāḥ
Accusativevāsovāyam vāsovāyau vāsovāyān
Instrumentalvāsovāyena vāsovāyābhyām vāsovāyaiḥ vāsovāyebhiḥ
Dativevāsovāyāya vāsovāyābhyām vāsovāyebhyaḥ
Ablativevāsovāyāt vāsovāyābhyām vāsovāyebhyaḥ
Genitivevāsovāyasya vāsovāyayoḥ vāsovāyānām
Locativevāsovāye vāsovāyayoḥ vāsovāyeṣu

Compound vāsovāya -

Adverb -vāsovāyam -vāsovāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria