Declension table of ?vāsitā

Deva

FeminineSingularDualPlural
Nominativevāsitā vāsite vāsitāḥ
Vocativevāsite vāsite vāsitāḥ
Accusativevāsitām vāsite vāsitāḥ
Instrumentalvāsitayā vāsitābhyām vāsitābhiḥ
Dativevāsitāyai vāsitābhyām vāsitābhyaḥ
Ablativevāsitāyāḥ vāsitābhyām vāsitābhyaḥ
Genitivevāsitāyāḥ vāsitayoḥ vāsitānām
Locativevāsitāyām vāsitayoḥ vāsitāsu

Adverb -vāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria