Declension table of vāsita

Deva

NeuterSingularDualPlural
Nominativevāsitam vāsite vāsitāni
Vocativevāsita vāsite vāsitāni
Accusativevāsitam vāsite vāsitāni
Instrumentalvāsitena vāsitābhyām vāsitaiḥ
Dativevāsitāya vāsitābhyām vāsitebhyaḥ
Ablativevāsitāt vāsitābhyām vāsitebhyaḥ
Genitivevāsitasya vāsitayoḥ vāsitānām
Locativevāsite vāsitayoḥ vāsiteṣu

Compound vāsita -

Adverb -vāsitam -vāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria