Declension table of ?vāsin

Deva

NeuterSingularDualPlural
Nominativevāsi vāsinī vāsīni
Vocativevāsin vāsi vāsinī vāsīni
Accusativevāsi vāsinī vāsīni
Instrumentalvāsinā vāsibhyām vāsibhiḥ
Dativevāsine vāsibhyām vāsibhyaḥ
Ablativevāsinaḥ vāsibhyām vāsibhyaḥ
Genitivevāsinaḥ vāsinoḥ vāsinām
Locativevāsini vāsinoḥ vāsiṣu

Compound vāsi -

Adverb -vāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria