Declension table of ?vāsī

Deva

FeminineSingularDualPlural
Nominativevāsī vāsyau vāsyaḥ
Vocativevāsi vāsyau vāsyaḥ
Accusativevāsīm vāsyau vāsīḥ
Instrumentalvāsyā vāsībhyām vāsībhiḥ
Dativevāsyai vāsībhyām vāsībhyaḥ
Ablativevāsyāḥ vāsībhyām vāsībhyaḥ
Genitivevāsyāḥ vāsyoḥ vāsīnām
Locativevāsyām vāsyoḥ vāsīṣu

Compound vāsi - vāsī -

Adverb -vāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria