Declension table of ?vāsiṣṭhikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsiṣṭhikaḥ | vāsiṣṭhikau | vāsiṣṭhikāḥ |
Vocative | vāsiṣṭhika | vāsiṣṭhikau | vāsiṣṭhikāḥ |
Accusative | vāsiṣṭhikam | vāsiṣṭhikau | vāsiṣṭhikān |
Instrumental | vāsiṣṭhikena | vāsiṣṭhikābhyām | vāsiṣṭhikaiḥ |
Dative | vāsiṣṭhikāya | vāsiṣṭhikābhyām | vāsiṣṭhikebhyaḥ |
Ablative | vāsiṣṭhikāt | vāsiṣṭhikābhyām | vāsiṣṭhikebhyaḥ |
Genitive | vāsiṣṭhikasya | vāsiṣṭhikayoḥ | vāsiṣṭhikānām |
Locative | vāsiṣṭhike | vāsiṣṭhikayoḥ | vāsiṣṭhikeṣu |