Declension table of ?vāsiṣṭhaśikṣā

Deva

FeminineSingularDualPlural
Nominativevāsiṣṭhaśikṣā vāsiṣṭhaśikṣe vāsiṣṭhaśikṣāḥ
Vocativevāsiṣṭhaśikṣe vāsiṣṭhaśikṣe vāsiṣṭhaśikṣāḥ
Accusativevāsiṣṭhaśikṣām vāsiṣṭhaśikṣe vāsiṣṭhaśikṣāḥ
Instrumentalvāsiṣṭhaśikṣayā vāsiṣṭhaśikṣābhyām vāsiṣṭhaśikṣābhiḥ
Dativevāsiṣṭhaśikṣāyai vāsiṣṭhaśikṣābhyām vāsiṣṭhaśikṣābhyaḥ
Ablativevāsiṣṭhaśikṣāyāḥ vāsiṣṭhaśikṣābhyām vāsiṣṭhaśikṣābhyaḥ
Genitivevāsiṣṭhaśikṣāyāḥ vāsiṣṭhaśikṣayoḥ vāsiṣṭhaśikṣāṇām
Locativevāsiṣṭhaśikṣāyām vāsiṣṭhaśikṣayoḥ vāsiṣṭhaśikṣāsu

Adverb -vāsiṣṭhaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria