Declension table of ?vāsiṣṭhasmṛti

Deva

FeminineSingularDualPlural
Nominativevāsiṣṭhasmṛtiḥ vāsiṣṭhasmṛtī vāsiṣṭhasmṛtayaḥ
Vocativevāsiṣṭhasmṛte vāsiṣṭhasmṛtī vāsiṣṭhasmṛtayaḥ
Accusativevāsiṣṭhasmṛtim vāsiṣṭhasmṛtī vāsiṣṭhasmṛtīḥ
Instrumentalvāsiṣṭhasmṛtyā vāsiṣṭhasmṛtibhyām vāsiṣṭhasmṛtibhiḥ
Dativevāsiṣṭhasmṛtyai vāsiṣṭhasmṛtaye vāsiṣṭhasmṛtibhyām vāsiṣṭhasmṛtibhyaḥ
Ablativevāsiṣṭhasmṛtyāḥ vāsiṣṭhasmṛteḥ vāsiṣṭhasmṛtibhyām vāsiṣṭhasmṛtibhyaḥ
Genitivevāsiṣṭhasmṛtyāḥ vāsiṣṭhasmṛteḥ vāsiṣṭhasmṛtyoḥ vāsiṣṭhasmṛtīnām
Locativevāsiṣṭhasmṛtyām vāsiṣṭhasmṛtau vāsiṣṭhasmṛtyoḥ vāsiṣṭhasmṛtiṣu

Compound vāsiṣṭhasmṛti -

Adverb -vāsiṣṭhasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria