Declension table of ?vāsiṣṭhasiddhānta

Deva

MasculineSingularDualPlural
Nominativevāsiṣṭhasiddhāntaḥ vāsiṣṭhasiddhāntau vāsiṣṭhasiddhāntāḥ
Vocativevāsiṣṭhasiddhānta vāsiṣṭhasiddhāntau vāsiṣṭhasiddhāntāḥ
Accusativevāsiṣṭhasiddhāntam vāsiṣṭhasiddhāntau vāsiṣṭhasiddhāntān
Instrumentalvāsiṣṭhasiddhāntena vāsiṣṭhasiddhāntābhyām vāsiṣṭhasiddhāntaiḥ
Dativevāsiṣṭhasiddhāntāya vāsiṣṭhasiddhāntābhyām vāsiṣṭhasiddhāntebhyaḥ
Ablativevāsiṣṭhasiddhāntāt vāsiṣṭhasiddhāntābhyām vāsiṣṭhasiddhāntebhyaḥ
Genitivevāsiṣṭhasiddhāntasya vāsiṣṭhasiddhāntayoḥ vāsiṣṭhasiddhāntānām
Locativevāsiṣṭhasiddhānte vāsiṣṭhasiddhāntayoḥ vāsiṣṭhasiddhānteṣu

Compound vāsiṣṭhasiddhānta -

Adverb -vāsiṣṭhasiddhāntam -vāsiṣṭhasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria