Declension table of ?vāsiṣṭhasāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsiṣṭhasāraḥ | vāsiṣṭhasārau | vāsiṣṭhasārāḥ |
Vocative | vāsiṣṭhasāra | vāsiṣṭhasārau | vāsiṣṭhasārāḥ |
Accusative | vāsiṣṭhasāram | vāsiṣṭhasārau | vāsiṣṭhasārān |
Instrumental | vāsiṣṭhasāreṇa | vāsiṣṭhasārābhyām | vāsiṣṭhasāraiḥ |
Dative | vāsiṣṭhasārāya | vāsiṣṭhasārābhyām | vāsiṣṭhasārebhyaḥ |
Ablative | vāsiṣṭhasārāt | vāsiṣṭhasārābhyām | vāsiṣṭhasārebhyaḥ |
Genitive | vāsiṣṭhasārasya | vāsiṣṭhasārayoḥ | vāsiṣṭhasārāṇām |
Locative | vāsiṣṭhasāre | vāsiṣṭhasārayoḥ | vāsiṣṭhasāreṣu |