Declension table of ?vāsiṣṭhasāra

Deva

MasculineSingularDualPlural
Nominativevāsiṣṭhasāraḥ vāsiṣṭhasārau vāsiṣṭhasārāḥ
Vocativevāsiṣṭhasāra vāsiṣṭhasārau vāsiṣṭhasārāḥ
Accusativevāsiṣṭhasāram vāsiṣṭhasārau vāsiṣṭhasārān
Instrumentalvāsiṣṭhasāreṇa vāsiṣṭhasārābhyām vāsiṣṭhasāraiḥ
Dativevāsiṣṭhasārāya vāsiṣṭhasārābhyām vāsiṣṭhasārebhyaḥ
Ablativevāsiṣṭhasārāt vāsiṣṭhasārābhyām vāsiṣṭhasārebhyaḥ
Genitivevāsiṣṭhasārasya vāsiṣṭhasārayoḥ vāsiṣṭhasārāṇām
Locativevāsiṣṭhasāre vāsiṣṭhasārayoḥ vāsiṣṭhasāreṣu

Compound vāsiṣṭhasāra -

Adverb -vāsiṣṭhasāram -vāsiṣṭhasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria