Declension table of ?vāsiṣṭharāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativevāsiṣṭharāmāyaṇam vāsiṣṭharāmāyaṇe vāsiṣṭharāmāyaṇāni
Vocativevāsiṣṭharāmāyaṇa vāsiṣṭharāmāyaṇe vāsiṣṭharāmāyaṇāni
Accusativevāsiṣṭharāmāyaṇam vāsiṣṭharāmāyaṇe vāsiṣṭharāmāyaṇāni
Instrumentalvāsiṣṭharāmāyaṇena vāsiṣṭharāmāyaṇābhyām vāsiṣṭharāmāyaṇaiḥ
Dativevāsiṣṭharāmāyaṇāya vāsiṣṭharāmāyaṇābhyām vāsiṣṭharāmāyaṇebhyaḥ
Ablativevāsiṣṭharāmāyaṇāt vāsiṣṭharāmāyaṇābhyām vāsiṣṭharāmāyaṇebhyaḥ
Genitivevāsiṣṭharāmāyaṇasya vāsiṣṭharāmāyaṇayoḥ vāsiṣṭharāmāyaṇānām
Locativevāsiṣṭharāmāyaṇe vāsiṣṭharāmāyaṇayoḥ vāsiṣṭharāmāyaṇeṣu

Compound vāsiṣṭharāmāyaṇa -

Adverb -vāsiṣṭharāmāyaṇam -vāsiṣṭharāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria