Declension table of ?vāsiṣṭhalaiṅgya

Deva

NeuterSingularDualPlural
Nominativevāsiṣṭhalaiṅgyam vāsiṣṭhalaiṅgye vāsiṣṭhalaiṅgyāni
Vocativevāsiṣṭhalaiṅgya vāsiṣṭhalaiṅgye vāsiṣṭhalaiṅgyāni
Accusativevāsiṣṭhalaiṅgyam vāsiṣṭhalaiṅgye vāsiṣṭhalaiṅgyāni
Instrumentalvāsiṣṭhalaiṅgyena vāsiṣṭhalaiṅgyābhyām vāsiṣṭhalaiṅgyaiḥ
Dativevāsiṣṭhalaiṅgyāya vāsiṣṭhalaiṅgyābhyām vāsiṣṭhalaiṅgyebhyaḥ
Ablativevāsiṣṭhalaiṅgyāt vāsiṣṭhalaiṅgyābhyām vāsiṣṭhalaiṅgyebhyaḥ
Genitivevāsiṣṭhalaiṅgyasya vāsiṣṭhalaiṅgyayoḥ vāsiṣṭhalaiṅgyānām
Locativevāsiṣṭhalaiṅgye vāsiṣṭhalaiṅgyayoḥ vāsiṣṭhalaiṅgyeṣu

Compound vāsiṣṭhalaiṅgya -

Adverb -vāsiṣṭhalaiṅgyam -vāsiṣṭhalaiṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria