Declension table of vāsiṣṭha

Deva

NeuterSingularDualPlural
Nominativevāsiṣṭham vāsiṣṭhe vāsiṣṭhāni
Vocativevāsiṣṭha vāsiṣṭhe vāsiṣṭhāni
Accusativevāsiṣṭham vāsiṣṭhe vāsiṣṭhāni
Instrumentalvāsiṣṭhena vāsiṣṭhābhyām vāsiṣṭhaiḥ
Dativevāsiṣṭhāya vāsiṣṭhābhyām vāsiṣṭhebhyaḥ
Ablativevāsiṣṭhāt vāsiṣṭhābhyām vāsiṣṭhebhyaḥ
Genitivevāsiṣṭhasya vāsiṣṭhayoḥ vāsiṣṭhānām
Locativevāsiṣṭhe vāsiṣṭhayoḥ vāsiṣṭheṣu

Compound vāsiṣṭha -

Adverb -vāsiṣṭham -vāsiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria