Declension table of vāsiṣṭha

Deva

MasculineSingularDualPlural
Nominativevāsiṣṭhaḥ vāsiṣṭhau vāsiṣṭhāḥ
Vocativevāsiṣṭha vāsiṣṭhau vāsiṣṭhāḥ
Accusativevāsiṣṭham vāsiṣṭhau vāsiṣṭhān
Instrumentalvāsiṣṭhena vāsiṣṭhābhyām vāsiṣṭhaiḥ vāsiṣṭhebhiḥ
Dativevāsiṣṭhāya vāsiṣṭhābhyām vāsiṣṭhebhyaḥ
Ablativevāsiṣṭhāt vāsiṣṭhābhyām vāsiṣṭhebhyaḥ
Genitivevāsiṣṭhasya vāsiṣṭhayoḥ vāsiṣṭhānām
Locativevāsiṣṭhe vāsiṣṭhayoḥ vāsiṣṭheṣu

Compound vāsiṣṭha -

Adverb -vāsiṣṭham -vāsiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria