Declension table of ?vāsiṣṭa

Deva

NeuterSingularDualPlural
Nominativevāsiṣṭam vāsiṣṭe vāsiṣṭāni
Vocativevāsiṣṭa vāsiṣṭe vāsiṣṭāni
Accusativevāsiṣṭam vāsiṣṭe vāsiṣṭāni
Instrumentalvāsiṣṭena vāsiṣṭābhyām vāsiṣṭaiḥ
Dativevāsiṣṭāya vāsiṣṭābhyām vāsiṣṭebhyaḥ
Ablativevāsiṣṭāt vāsiṣṭābhyām vāsiṣṭebhyaḥ
Genitivevāsiṣṭasya vāsiṣṭayoḥ vāsiṣṭānām
Locativevāsiṣṭe vāsiṣṭayoḥ vāsiṣṭeṣu

Compound vāsiṣṭa -

Adverb -vāsiṣṭam -vāsiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria