Declension table of ?vāsi

Deva

MasculineSingularDualPlural
Nominativevāsiḥ vāsī vāsayaḥ
Vocativevāse vāsī vāsayaḥ
Accusativevāsim vāsī vāsīn
Instrumentalvāsinā vāsibhyām vāsibhiḥ
Dativevāsaye vāsibhyām vāsibhyaḥ
Ablativevāseḥ vāsibhyām vāsibhyaḥ
Genitivevāseḥ vāsyoḥ vāsīnām
Locativevāsau vāsyoḥ vāsiṣu

Compound vāsi -

Adverb -vāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria