Declension table of ?vāsi

Deva

FeminineSingularDualPlural
Nominativevāsiḥ vāsī vāsayaḥ
Vocativevāse vāsī vāsayaḥ
Accusativevāsim vāsī vāsīḥ
Instrumentalvāsyā vāsibhyām vāsibhiḥ
Dativevāsyai vāsaye vāsibhyām vāsibhyaḥ
Ablativevāsyāḥ vāseḥ vāsibhyām vāsibhyaḥ
Genitivevāsyāḥ vāseḥ vāsyoḥ vāsīnām
Locativevāsyām vāsau vāsyoḥ vāsiṣu

Compound vāsi -

Adverb -vāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria