Declension table of ?vāsayitavya

Deva

MasculineSingularDualPlural
Nominativevāsayitavyaḥ vāsayitavyau vāsayitavyāḥ
Vocativevāsayitavya vāsayitavyau vāsayitavyāḥ
Accusativevāsayitavyam vāsayitavyau vāsayitavyān
Instrumentalvāsayitavyena vāsayitavyābhyām vāsayitavyaiḥ
Dativevāsayitavyāya vāsayitavyābhyām vāsayitavyebhyaḥ
Ablativevāsayitavyāt vāsayitavyābhyām vāsayitavyebhyaḥ
Genitivevāsayitavyasya vāsayitavyayoḥ vāsayitavyānām
Locativevāsayitavye vāsayitavyayoḥ vāsayitavyeṣu

Compound vāsayitavya -

Adverb -vāsayitavyam -vāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria