Declension table of ?vāsayaṣṭi

Deva

FeminineSingularDualPlural
Nominativevāsayaṣṭiḥ vāsayaṣṭī vāsayaṣṭayaḥ
Vocativevāsayaṣṭe vāsayaṣṭī vāsayaṣṭayaḥ
Accusativevāsayaṣṭim vāsayaṣṭī vāsayaṣṭīḥ
Instrumentalvāsayaṣṭyā vāsayaṣṭibhyām vāsayaṣṭibhiḥ
Dativevāsayaṣṭyai vāsayaṣṭaye vāsayaṣṭibhyām vāsayaṣṭibhyaḥ
Ablativevāsayaṣṭyāḥ vāsayaṣṭeḥ vāsayaṣṭibhyām vāsayaṣṭibhyaḥ
Genitivevāsayaṣṭyāḥ vāsayaṣṭeḥ vāsayaṣṭyoḥ vāsayaṣṭīnām
Locativevāsayaṣṭyām vāsayaṣṭau vāsayaṣṭyoḥ vāsayaṣṭiṣu

Compound vāsayaṣṭi -

Adverb -vāsayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria