Declension table of ?vāsavopamā

Deva

FeminineSingularDualPlural
Nominativevāsavopamā vāsavopame vāsavopamāḥ
Vocativevāsavopame vāsavopame vāsavopamāḥ
Accusativevāsavopamām vāsavopame vāsavopamāḥ
Instrumentalvāsavopamayā vāsavopamābhyām vāsavopamābhiḥ
Dativevāsavopamāyai vāsavopamābhyām vāsavopamābhyaḥ
Ablativevāsavopamāyāḥ vāsavopamābhyām vāsavopamābhyaḥ
Genitivevāsavopamāyāḥ vāsavopamayoḥ vāsavopamānām
Locativevāsavopamāyām vāsavopamayoḥ vāsavopamāsu

Adverb -vāsavopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria