Declension table of ?vāsavopama

Deva

MasculineSingularDualPlural
Nominativevāsavopamaḥ vāsavopamau vāsavopamāḥ
Vocativevāsavopama vāsavopamau vāsavopamāḥ
Accusativevāsavopamam vāsavopamau vāsavopamān
Instrumentalvāsavopamena vāsavopamābhyām vāsavopamaiḥ vāsavopamebhiḥ
Dativevāsavopamāya vāsavopamābhyām vāsavopamebhyaḥ
Ablativevāsavopamāt vāsavopamābhyām vāsavopamebhyaḥ
Genitivevāsavopamasya vāsavopamayoḥ vāsavopamānām
Locativevāsavopame vāsavopamayoḥ vāsavopameṣu

Compound vāsavopama -

Adverb -vāsavopamam -vāsavopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria