Declension table of vāsavi

Deva

MasculineSingularDualPlural
Nominativevāsaviḥ vāsavī vāsavayaḥ
Vocativevāsave vāsavī vāsavayaḥ
Accusativevāsavim vāsavī vāsavīn
Instrumentalvāsavinā vāsavibhyām vāsavibhiḥ
Dativevāsavaye vāsavibhyām vāsavibhyaḥ
Ablativevāsaveḥ vāsavibhyām vāsavibhyaḥ
Genitivevāsaveḥ vāsavyoḥ vāsavīnām
Locativevāsavau vāsavyoḥ vāsaviṣu

Compound vāsavi -

Adverb -vāsavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria