Declension table of ?vāsaveśman

Deva

NeuterSingularDualPlural
Nominativevāsaveśma vāsaveśmanī vāsaveśmāni
Vocativevāsaveśman vāsaveśma vāsaveśmanī vāsaveśmāni
Accusativevāsaveśma vāsaveśmanī vāsaveśmāni
Instrumentalvāsaveśmanā vāsaveśmabhyām vāsaveśmabhiḥ
Dativevāsaveśmane vāsaveśmabhyām vāsaveśmabhyaḥ
Ablativevāsaveśmanaḥ vāsaveśmabhyām vāsaveśmabhyaḥ
Genitivevāsaveśmanaḥ vāsaveśmanoḥ vāsaveśmanām
Locativevāsaveśmani vāsaveśmanoḥ vāsaveśmasu

Compound vāsaveśma -

Adverb -vāsaveśma -vāsaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria