Declension table of ?vāsaveyā

Deva

FeminineSingularDualPlural
Nominativevāsaveyā vāsaveye vāsaveyāḥ
Vocativevāsaveye vāsaveye vāsaveyāḥ
Accusativevāsaveyām vāsaveye vāsaveyāḥ
Instrumentalvāsaveyayā vāsaveyābhyām vāsaveyābhiḥ
Dativevāsaveyāyai vāsaveyābhyām vāsaveyābhyaḥ
Ablativevāsaveyāyāḥ vāsaveyābhyām vāsaveyābhyaḥ
Genitivevāsaveyāyāḥ vāsaveyayoḥ vāsaveyānām
Locativevāsaveyāyām vāsaveyayoḥ vāsaveyāsu

Adverb -vāsaveyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria