Declension table of ?vāsavata

Deva

MasculineSingularDualPlural
Nominativevāsavataḥ vāsavatau vāsavatāḥ
Vocativevāsavata vāsavatau vāsavatāḥ
Accusativevāsavatam vāsavatau vāsavatān
Instrumentalvāsavatena vāsavatābhyām vāsavataiḥ vāsavatebhiḥ
Dativevāsavatāya vāsavatābhyām vāsavatebhyaḥ
Ablativevāsavatāt vāsavatābhyām vāsavatebhyaḥ
Genitivevāsavatasya vāsavatayoḥ vāsavatānām
Locativevāsavate vāsavatayoḥ vāsavateṣu

Compound vāsavata -

Adverb -vāsavatam -vāsavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria