Declension table of ?vāsavagrāmaka

Deva

MasculineSingularDualPlural
Nominativevāsavagrāmakaḥ vāsavagrāmakau vāsavagrāmakāḥ
Vocativevāsavagrāmaka vāsavagrāmakau vāsavagrāmakāḥ
Accusativevāsavagrāmakam vāsavagrāmakau vāsavagrāmakān
Instrumentalvāsavagrāmakeṇa vāsavagrāmakābhyām vāsavagrāmakaiḥ vāsavagrāmakebhiḥ
Dativevāsavagrāmakāya vāsavagrāmakābhyām vāsavagrāmakebhyaḥ
Ablativevāsavagrāmakāt vāsavagrāmakābhyām vāsavagrāmakebhyaḥ
Genitivevāsavagrāmakasya vāsavagrāmakayoḥ vāsavagrāmakāṇām
Locativevāsavagrāmake vāsavagrāmakayoḥ vāsavagrāmakeṣu

Compound vāsavagrāmaka -

Adverb -vāsavagrāmakam -vāsavagrāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria