Declension table of ?vāsavagrāma

Deva

MasculineSingularDualPlural
Nominativevāsavagrāmaḥ vāsavagrāmau vāsavagrāmāḥ
Vocativevāsavagrāma vāsavagrāmau vāsavagrāmāḥ
Accusativevāsavagrāmam vāsavagrāmau vāsavagrāmān
Instrumentalvāsavagrāmeṇa vāsavagrāmābhyām vāsavagrāmaiḥ vāsavagrāmebhiḥ
Dativevāsavagrāmāya vāsavagrāmābhyām vāsavagrāmebhyaḥ
Ablativevāsavagrāmāt vāsavagrāmābhyām vāsavagrāmebhyaḥ
Genitivevāsavagrāmasya vāsavagrāmayoḥ vāsavagrāmāṇām
Locativevāsavagrāme vāsavagrāmayoḥ vāsavagrāmeṣu

Compound vāsavagrāma -

Adverb -vāsavagrāmam -vāsavagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria