Declension table of ?vāsavadiś

Deva

FeminineSingularDualPlural
Nominativevāsavadik vāsavadiśau vāsavadiśaḥ
Vocativevāsavadik vāsavadiśau vāsavadiśaḥ
Accusativevāsavadiśam vāsavadiśau vāsavadiśaḥ
Instrumentalvāsavadiśā vāsavadigbhyām vāsavadigbhiḥ
Dativevāsavadiśe vāsavadigbhyām vāsavadigbhyaḥ
Ablativevāsavadiśaḥ vāsavadigbhyām vāsavadigbhyaḥ
Genitivevāsavadiśaḥ vāsavadiśoḥ vāsavadiśām
Locativevāsavadiśi vāsavadiśoḥ vāsavadikṣu

Compound vāsavadik -

Adverb -vāsavadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria