Declension table of ?vāsavadattika

Deva

MasculineSingularDualPlural
Nominativevāsavadattikaḥ vāsavadattikau vāsavadattikāḥ
Vocativevāsavadattika vāsavadattikau vāsavadattikāḥ
Accusativevāsavadattikam vāsavadattikau vāsavadattikān
Instrumentalvāsavadattikena vāsavadattikābhyām vāsavadattikaiḥ vāsavadattikebhiḥ
Dativevāsavadattikāya vāsavadattikābhyām vāsavadattikebhyaḥ
Ablativevāsavadattikāt vāsavadattikābhyām vāsavadattikebhyaḥ
Genitivevāsavadattikasya vāsavadattikayoḥ vāsavadattikānām
Locativevāsavadattike vāsavadattikayoḥ vāsavadattikeṣu

Compound vāsavadattika -

Adverb -vāsavadattikam -vāsavadattikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria