Declension table of ?vāsavadattākhyāyikā

Deva

FeminineSingularDualPlural
Nominativevāsavadattākhyāyikā vāsavadattākhyāyike vāsavadattākhyāyikāḥ
Vocativevāsavadattākhyāyike vāsavadattākhyāyike vāsavadattākhyāyikāḥ
Accusativevāsavadattākhyāyikām vāsavadattākhyāyike vāsavadattākhyāyikāḥ
Instrumentalvāsavadattākhyāyikayā vāsavadattākhyāyikābhyām vāsavadattākhyāyikābhiḥ
Dativevāsavadattākhyāyikāyai vāsavadattākhyāyikābhyām vāsavadattākhyāyikābhyaḥ
Ablativevāsavadattākhyāyikāyāḥ vāsavadattākhyāyikābhyām vāsavadattākhyāyikābhyaḥ
Genitivevāsavadattākhyāyikāyāḥ vāsavadattākhyāyikayoḥ vāsavadattākhyāyikānām
Locativevāsavadattākhyāyikāyām vāsavadattākhyāyikayoḥ vāsavadattākhyāyikāsu

Adverb -vāsavadattākhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria