Declension table of vāsavadattā

Deva

FeminineSingularDualPlural
Nominativevāsavadattā vāsavadatte vāsavadattāḥ
Vocativevāsavadatte vāsavadatte vāsavadattāḥ
Accusativevāsavadattām vāsavadatte vāsavadattāḥ
Instrumentalvāsavadattayā vāsavadattābhyām vāsavadattābhiḥ
Dativevāsavadattāyai vāsavadattābhyām vāsavadattābhyaḥ
Ablativevāsavadattāyāḥ vāsavadattābhyām vāsavadattābhyaḥ
Genitivevāsavadattāyāḥ vāsavadattayoḥ vāsavadattānām
Locativevāsavadattāyām vāsavadattayoḥ vāsavadattāsu

Adverb -vāsavadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria