Declension table of ?vāsavāvaraja

Deva

MasculineSingularDualPlural
Nominativevāsavāvarajaḥ vāsavāvarajau vāsavāvarajāḥ
Vocativevāsavāvaraja vāsavāvarajau vāsavāvarajāḥ
Accusativevāsavāvarajam vāsavāvarajau vāsavāvarajān
Instrumentalvāsavāvarajena vāsavāvarajābhyām vāsavāvarajaiḥ vāsavāvarajebhiḥ
Dativevāsavāvarajāya vāsavāvarajābhyām vāsavāvarajebhyaḥ
Ablativevāsavāvarajāt vāsavāvarajābhyām vāsavāvarajebhyaḥ
Genitivevāsavāvarajasya vāsavāvarajayoḥ vāsavāvarajānām
Locativevāsavāvaraje vāsavāvarajayoḥ vāsavāvarajeṣu

Compound vāsavāvaraja -

Adverb -vāsavāvarajam -vāsavāvarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria