Declension table of ?vāsavāvāsa

Deva

MasculineSingularDualPlural
Nominativevāsavāvāsaḥ vāsavāvāsau vāsavāvāsāḥ
Vocativevāsavāvāsa vāsavāvāsau vāsavāvāsāḥ
Accusativevāsavāvāsam vāsavāvāsau vāsavāvāsān
Instrumentalvāsavāvāsena vāsavāvāsābhyām vāsavāvāsaiḥ vāsavāvāsebhiḥ
Dativevāsavāvāsāya vāsavāvāsābhyām vāsavāvāsebhyaḥ
Ablativevāsavāvāsāt vāsavāvāsābhyām vāsavāvāsebhyaḥ
Genitivevāsavāvāsasya vāsavāvāsayoḥ vāsavāvāsānām
Locativevāsavāvāse vāsavāvāsayoḥ vāsavāvāseṣu

Compound vāsavāvāsa -

Adverb -vāsavāvāsam -vāsavāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria