Declension table of vāsava

Deva

MasculineSingularDualPlural
Nominativevāsavaḥ vāsavau vāsavāḥ
Vocativevāsava vāsavau vāsavāḥ
Accusativevāsavam vāsavau vāsavān
Instrumentalvāsavena vāsavābhyām vāsavaiḥ vāsavebhiḥ
Dativevāsavāya vāsavābhyām vāsavebhyaḥ
Ablativevāsavāt vāsavābhyām vāsavebhyaḥ
Genitivevāsavasya vāsavayoḥ vāsavānām
Locativevāsave vāsavayoḥ vāsaveṣu

Compound vāsava -

Adverb -vāsavam -vāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria