Declension table of ?vāsavṛkṣa

Deva

MasculineSingularDualPlural
Nominativevāsavṛkṣaḥ vāsavṛkṣau vāsavṛkṣāḥ
Vocativevāsavṛkṣa vāsavṛkṣau vāsavṛkṣāḥ
Accusativevāsavṛkṣam vāsavṛkṣau vāsavṛkṣān
Instrumentalvāsavṛkṣeṇa vāsavṛkṣābhyām vāsavṛkṣaiḥ vāsavṛkṣebhiḥ
Dativevāsavṛkṣāya vāsavṛkṣābhyām vāsavṛkṣebhyaḥ
Ablativevāsavṛkṣāt vāsavṛkṣābhyām vāsavṛkṣebhyaḥ
Genitivevāsavṛkṣasya vāsavṛkṣayoḥ vāsavṛkṣāṇām
Locativevāsavṛkṣe vāsavṛkṣayoḥ vāsavṛkṣeṣu

Compound vāsavṛkṣa -

Adverb -vāsavṛkṣam -vāsavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria