Declension table of ?vāsatīvara

Deva

MasculineSingularDualPlural
Nominativevāsatīvaraḥ vāsatīvarau vāsatīvarāḥ
Vocativevāsatīvara vāsatīvarau vāsatīvarāḥ
Accusativevāsatīvaram vāsatīvarau vāsatīvarān
Instrumentalvāsatīvareṇa vāsatīvarābhyām vāsatīvaraiḥ vāsatīvarebhiḥ
Dativevāsatīvarāya vāsatīvarābhyām vāsatīvarebhyaḥ
Ablativevāsatīvarāt vāsatīvarābhyām vāsatīvarebhyaḥ
Genitivevāsatīvarasya vāsatīvarayoḥ vāsatīvarāṇām
Locativevāsatīvare vāsatīvarayoḥ vāsatīvareṣu

Compound vāsatīvara -

Adverb -vāsatīvaram -vāsatīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria