Declension table of ?vāsateyī

Deva

FeminineSingularDualPlural
Nominativevāsateyī vāsateyyau vāsateyyaḥ
Vocativevāsateyi vāsateyyau vāsateyyaḥ
Accusativevāsateyīm vāsateyyau vāsateyīḥ
Instrumentalvāsateyyā vāsateyībhyām vāsateyībhiḥ
Dativevāsateyyai vāsateyībhyām vāsateyībhyaḥ
Ablativevāsateyyāḥ vāsateyībhyām vāsateyībhyaḥ
Genitivevāsateyyāḥ vāsateyyoḥ vāsateyīnām
Locativevāsateyyām vāsateyyoḥ vāsateyīṣu

Compound vāsateyi - vāsateyī -

Adverb -vāsateyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria