Declension table of ?vāsateyā

Deva

FeminineSingularDualPlural
Nominativevāsateyā vāsateye vāsateyāḥ
Vocativevāsateye vāsateye vāsateyāḥ
Accusativevāsateyām vāsateye vāsateyāḥ
Instrumentalvāsateyayā vāsateyābhyām vāsateyābhiḥ
Dativevāsateyāyai vāsateyābhyām vāsateyābhyaḥ
Ablativevāsateyāyāḥ vāsateyābhyām vāsateyābhyaḥ
Genitivevāsateyāyāḥ vāsateyayoḥ vāsateyānām
Locativevāsateyāyām vāsateyayoḥ vāsateyāsu

Adverb -vāsateyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria