Declension table of ?vāsata

Deva

MasculineSingularDualPlural
Nominativevāsataḥ vāsatau vāsatāḥ
Vocativevāsata vāsatau vāsatāḥ
Accusativevāsatam vāsatau vāsatān
Instrumentalvāsatena vāsatābhyām vāsataiḥ vāsatebhiḥ
Dativevāsatāya vāsatābhyām vāsatebhyaḥ
Ablativevāsatāt vāsatābhyām vāsatebhyaḥ
Genitivevāsatasya vāsatayoḥ vāsatānām
Locativevāsate vāsatayoḥ vāsateṣu

Compound vāsata -

Adverb -vāsatam -vāsatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria