Declension table of ?vāsastevi

Deva

MasculineSingularDualPlural
Nominativevāsasteviḥ vāsastevī vāsastevayaḥ
Vocativevāsasteve vāsastevī vāsastevayaḥ
Accusativevāsastevim vāsastevī vāsastevīn
Instrumentalvāsastevinā vāsastevibhyām vāsastevibhiḥ
Dativevāsastevaye vāsastevibhyām vāsastevibhyaḥ
Ablativevāsasteveḥ vāsastevibhyām vāsastevibhyaḥ
Genitivevāsasteveḥ vāsastevyoḥ vāsastevīnām
Locativevāsastevau vāsastevyoḥ vāsasteviṣu

Compound vāsastevi -

Adverb -vāsastevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria