Declension table of ?vāsasajjā

Deva

FeminineSingularDualPlural
Nominativevāsasajjā vāsasajje vāsasajjāḥ
Vocativevāsasajje vāsasajje vāsasajjāḥ
Accusativevāsasajjām vāsasajje vāsasajjāḥ
Instrumentalvāsasajjayā vāsasajjābhyām vāsasajjābhiḥ
Dativevāsasajjāyai vāsasajjābhyām vāsasajjābhyaḥ
Ablativevāsasajjāyāḥ vāsasajjābhyām vāsasajjābhyaḥ
Genitivevāsasajjāyāḥ vāsasajjayoḥ vāsasajjānām
Locativevāsasajjāyām vāsasajjayoḥ vāsasajjāsu

Adverb -vāsasajjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria