Declension table of ?vāsaramaṇi

Deva

MasculineSingularDualPlural
Nominativevāsaramaṇiḥ vāsaramaṇī vāsaramaṇayaḥ
Vocativevāsaramaṇe vāsaramaṇī vāsaramaṇayaḥ
Accusativevāsaramaṇim vāsaramaṇī vāsaramaṇīn
Instrumentalvāsaramaṇinā vāsaramaṇibhyām vāsaramaṇibhiḥ
Dativevāsaramaṇaye vāsaramaṇibhyām vāsaramaṇibhyaḥ
Ablativevāsaramaṇeḥ vāsaramaṇibhyām vāsaramaṇibhyaḥ
Genitivevāsaramaṇeḥ vāsaramaṇyoḥ vāsaramaṇīnām
Locativevāsaramaṇau vāsaramaṇyoḥ vāsaramaṇiṣu

Compound vāsaramaṇi -

Adverb -vāsaramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria