Declension table of ?vāsapuṣpā

Deva

FeminineSingularDualPlural
Nominativevāsapuṣpā vāsapuṣpe vāsapuṣpāḥ
Vocativevāsapuṣpe vāsapuṣpe vāsapuṣpāḥ
Accusativevāsapuṣpām vāsapuṣpe vāsapuṣpāḥ
Instrumentalvāsapuṣpayā vāsapuṣpābhyām vāsapuṣpābhiḥ
Dativevāsapuṣpāyai vāsapuṣpābhyām vāsapuṣpābhyaḥ
Ablativevāsapuṣpāyāḥ vāsapuṣpābhyām vāsapuṣpābhyaḥ
Genitivevāsapuṣpāyāḥ vāsapuṣpayoḥ vāsapuṣpāṇām
Locativevāsapuṣpāyām vāsapuṣpayoḥ vāsapuṣpāsu

Adverb -vāsapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria