Declension table of ?vāsaprāsāda

Deva

MasculineSingularDualPlural
Nominativevāsaprāsādaḥ vāsaprāsādau vāsaprāsādāḥ
Vocativevāsaprāsāda vāsaprāsādau vāsaprāsādāḥ
Accusativevāsaprāsādam vāsaprāsādau vāsaprāsādān
Instrumentalvāsaprāsādena vāsaprāsādābhyām vāsaprāsādaiḥ vāsaprāsādebhiḥ
Dativevāsaprāsādāya vāsaprāsādābhyām vāsaprāsādebhyaḥ
Ablativevāsaprāsādāt vāsaprāsādābhyām vāsaprāsādebhyaḥ
Genitivevāsaprāsādasya vāsaprāsādayoḥ vāsaprāsādānām
Locativevāsaprāsāde vāsaprāsādayoḥ vāsaprāsādeṣu

Compound vāsaprāsāda -

Adverb -vāsaprāsādam -vāsaprāsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria