Declension table of ?vāsaparyaya

Deva

MasculineSingularDualPlural
Nominativevāsaparyayaḥ vāsaparyayau vāsaparyayāḥ
Vocativevāsaparyaya vāsaparyayau vāsaparyayāḥ
Accusativevāsaparyayam vāsaparyayau vāsaparyayān
Instrumentalvāsaparyayeṇa vāsaparyayābhyām vāsaparyayaiḥ vāsaparyayebhiḥ
Dativevāsaparyayāya vāsaparyayābhyām vāsaparyayebhyaḥ
Ablativevāsaparyayāt vāsaparyayābhyām vāsaparyayebhyaḥ
Genitivevāsaparyayasya vāsaparyayayoḥ vāsaparyayāṇām
Locativevāsaparyaye vāsaparyayayoḥ vāsaparyayeṣu

Compound vāsaparyaya -

Adverb -vāsaparyayam -vāsaparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria