Declension table of vāsantika

Deva

NeuterSingularDualPlural
Nominativevāsantikam vāsantike vāsantikāni
Vocativevāsantika vāsantike vāsantikāni
Accusativevāsantikam vāsantike vāsantikāni
Instrumentalvāsantikena vāsantikābhyām vāsantikaiḥ
Dativevāsantikāya vāsantikābhyām vāsantikebhyaḥ
Ablativevāsantikāt vāsantikābhyām vāsantikebhyaḥ
Genitivevāsantikasya vāsantikayoḥ vāsantikānām
Locativevāsantike vāsantikayoḥ vāsantikeṣu

Compound vāsantika -

Adverb -vāsantikam -vāsantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria