Declension table of ?vāsantīpūjā

Deva

FeminineSingularDualPlural
Nominativevāsantīpūjā vāsantīpūje vāsantīpūjāḥ
Vocativevāsantīpūje vāsantīpūje vāsantīpūjāḥ
Accusativevāsantīpūjām vāsantīpūje vāsantīpūjāḥ
Instrumentalvāsantīpūjayā vāsantīpūjābhyām vāsantīpūjābhiḥ
Dativevāsantīpūjāyai vāsantīpūjābhyām vāsantīpūjābhyaḥ
Ablativevāsantīpūjāyāḥ vāsantīpūjābhyām vāsantīpūjābhyaḥ
Genitivevāsantīpūjāyāḥ vāsantīpūjayoḥ vāsantīpūjānām
Locativevāsantīpūjāyām vāsantīpūjayoḥ vāsantīpūjāsu

Adverb -vāsantīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria